दीपवंदना
दीपज्योति: परम्ज्योति:, दीपज्योति: जनार्दन:I
दीपोहरतुमेपापं, दीपज्योति:! नमोस्तुते II
शुभंकरोतुकल्याणम्, आरोग्यंसुखसम्पद:I
द्वेषबुद्धिविनाशाय , आत्मज्योति: नमोस्तुते II
आत्मज्योति: प्रदीप्ताय, ब्रह्मज्योति: नमोस्तुते I
ब्रह्मज्योति:प्रदीप्ताय, गुरुज्योति: नमोस्तुते II
वन्दना
हेहंसवाहिनिनीज्ञानदायिनी, अम्बविमलमतिदे।-2
जगसिरमौरबनाएंभारत, वहबलविक्रमदे |अम्बविमलमतिदे I -2
साहसशीलहृदयमेंभरदे, जीवनत्यागतपोमयकरदे,
संयम‘ सत्य‘ स्नेहकावरदे, स्वाभिमानभरदे।II।
लवकुश, ध्रुवु‘ प्रहलादबनेंहम, मानवताकासाहसत्रासहरेंहम,
सीता‘ सावित्री‘ दुर्गामां, फिरघर – घरभरदेंII2II
हेहंसवाहिनिनीज्ञानदायिनी, अम्बविमलमतिदे।-2
गायत्रीमंत्र
ओउम्भूर्भुवःस्व : तत्सवितुर्वरेण्यम्
भर्गोदेवस्यधीमहिधियोयोनःप्रचोदयात्॥
मातृभूवंदना
रत्नाकराधौतपदांहिमालयकिरीटिनीम्।
ब्रह्राराजर्षिरत्नाढ्यांवन्देभारतमातरम